B 134-4 Pārameśvarīmatatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 134/4
Title: Pārameśvarīmatatantra
Dimensions: 35 x 8.5 cm x 62 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4970
Remarks:


Reel No. B 134-4 Inventory No. 49527

Title Pārameśvarīmatatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 35.0 x 8.5 cm

Folios 62

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4970

Manuscript Features

Text is available up to the nearly end of the 40th chapter.

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

śrīdevy uvāca ||

śrutaṃ deva mayā sarvvan(!) tvatprasādāvadhāritam |

adhunā śrotum icchāmi pāraṃparyyakramāgatam ||

kathaṃ meru(!) samutpannaṃ (!) uddhāran(!) tasya kīdṛśam |

santānaṅ(!) kīdṛśan(!) deva, yatrotpannañ(!) carācaram ||

ṣaḍvidhañ(!) ca kulāmnāyaṃ ṣoḍhānyāsena saṃyutam |

mantramudrāś ca vidyāś ca anekākāravismayam || (fol. 1v1–3)

End

gavājyena samāyuktaṃ †paṭha†patrāṇi homayet(!) ||

akṣayaṃ labhate vittaṃ,tathā ⟨m⟩ īśānabhāṣitam |

mahālakṣmīvilomena vilvapatrājyasaṃyutam ||

aṣṭottarasahasreṇa vīrasiddhim avāpnuyāt |

etat karmma aghorasya uktañ ca parameśvari ||

yad i(!)cchet sādhayet kāryya⟨ṃ⟩m asya mantraprabhāvataḥ || || (fol. 62r5–6)

«Sub-colophon:»

|| iti pārameśvarīmate tvaritānikhiloddhāre ekonacatvāriṃśatimaḥ(!) paṭalaḥ || || (fol. 56r5–6)

Microfilm Details

Reel No. B 0134/04

Date of Filming 15-10-1971

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 17v–18r, 52v–53r

Catalogued by MS

Date 29-01-2008

Bibliography