B 134-4 Pārameśvarīmatatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 134/4
Title: Pārameśvarīmatatantra
Dimensions: 35 x 8.5 cm x 62 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4970
Remarks:
Reel No. B 134-4 Inventory No. 49527
Title Pārameśvarīmatatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 35.0 x 8.5 cm
Folios 62
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4970
Manuscript Features
Text is available up to the nearly end of the 40th chapter.
Excerpts
Beginning
❖ oṃ namo mahābhairavāya ||
śrīdevy uvāca ||
śrutaṃ deva mayā sarvvan(!) tvatprasādāvadhāritam |
adhunā śrotum icchāmi pāraṃparyyakramāgatam ||
kathaṃ meru(!) samutpannaṃ (!) uddhāran(!) tasya kīdṛśam |
santānaṅ(!) kīdṛśan(!) deva, yatrotpannañ(!) carācaram ||
ṣaḍvidhañ(!) ca kulāmnāyaṃ ṣoḍhānyāsena saṃyutam |
mantramudrāś ca vidyāś ca anekākāravismayam || (fol. 1v1–3)
End
gavājyena samāyuktaṃ †paṭha†patrāṇi homayet(!) ||
akṣayaṃ labhate vittaṃ,tathā ⟨m⟩ īśānabhāṣitam |
mahālakṣmīvilomena vilvapatrājyasaṃyutam ||
aṣṭottarasahasreṇa vīrasiddhim avāpnuyāt |
etat karmma aghorasya uktañ ca parameśvari ||
yad i(!)cchet sādhayet kāryya⟨ṃ⟩m asya mantraprabhāvataḥ || || (fol. 62r5–6)
«Sub-colophon:»
|| iti pārameśvarīmate tvaritānikhiloddhāre ekonacatvāriṃśatimaḥ(!) paṭalaḥ || || (fol. 56r5–6)
Microfilm Details
Reel No. B 0134/04
Date of Filming 15-10-1971
Exposures 66
Used Copy Kathmandu
Type of Film positive
Remarks Two exposures of fols. 17v–18r, 52v–53r
Catalogued by MS
Date 29-01-2008
Bibliography